A 92-9 Pāṇḍavagītā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 92/9
Title: Pāṇḍavagītā
Dimensions: 19.5 x 8 cm x 14 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/467
Remarks:


Reel No. A 92-9

Inventory No.: 52286

Reel No.: A 92/9

Title Pāṇḍavagītā

Subject Vedanta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 19.5 x 8.0 cm

Folios 14

Lines per Folio 5

Foliation figures in upper left-hand and lower right-hand margin of the verso, beneath the marginal title: pāṃ. gī and rāmaḥ

Owner / Deliverer Ghannātha

Place of Deposit NAK

Accession No. 3/467

Manuscript Features

Stamp Candrsamśera

idaṃ pustakaṃ ghanānāthasya exp.1

Excerpts

Beginning

śrīgaṇeśāya namah || ||

pāṃḍava uvāca || ||

prahlādanāradaparāśarapuṃ(2)ḍarīka-

vyāsambarīṣaśukaśaunakabhīṣmakādyāḥ ||

rukmāṃgadārjunavaśiṣṭha(3)vibhīṣaṇādyā

etān ahaṃ paramabhāgavatān namāmi || 1 ||

lomaharṣaṇa u(4)vāca || || (!)

dharmo vivarddhati yudhiṣṭhirakīrttanena

pāpaṃ praṇaśyati vṛko(5)darakīrttanena

śatrur vinaśyati dhanañjayakīrttanena

mādrīsutau kathaya(1)tāṃ na bhavaṃti rogāḥ || 2 || (fol. 1v1:2r1)

End

śaunaka uvāca || ||

bhojane chādane (!) ciṃtā vyathā ku(2)rvaṃti vaiṣṇavāḥ ||

yo sau viśvaṃbharo deva svabhaktān kim upekṣate || 76 ||

evaṃ brahmādayo (3) devā ṛṣayaś ca tapodhanāḥ ||

kīrttayaṃti suraśreṣṭhaṃ devaṃ nārāyaṇaṃ vibhuṃ || 77 || ||

(4) sanatkumāra uvāca ||

yasya haste gadācakraṃ garuḍo yasya vāhanaḥ ||

śaṃkha (!) karatale (5) yasya sa me viṣṇu (!) prasīdatu || 78 ||

idaṃ pavitram āyuṣyaṃ puṇya(!) pāpapraṇāśanaṃ ||

ya paṭhe– (fol. 14v1–5)

Colophon

Microfilm Details

Reel No. A 92/9

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 08-06-2005

Bibliography