A 92-9 Pāṇḍavagītā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 92/9
Title: Pāṇḍavagītā
Dimensions: 19.5 x 8 cm x 14 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/467
Remarks:
Reel No. A 92-9
Inventory No.: 52286
Reel No.: A 92/9
Title Pāṇḍavagītā
Subject Vedanta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 19.5 x 8.0 cm
Folios 14
Lines per Folio 5
Foliation figures in upper left-hand and lower right-hand margin of the verso, beneath the marginal title: pāṃ. gī and rāmaḥ
Owner / Deliverer Ghannātha
Place of Deposit NAK
Accession No. 3/467
Manuscript Features
Stamp Candrsamśera
idaṃ pustakaṃ ghanānāthasya exp.1
Excerpts
Beginning
śrīgaṇeśāya namah || ||
pāṃḍava uvāca || ||
prahlādanāradaparāśarapuṃ(2)ḍarīka-
vyāsambarīṣaśukaśaunakabhīṣmakādyāḥ ||
rukmāṃgadārjunavaśiṣṭha(3)vibhīṣaṇādyā
etān ahaṃ paramabhāgavatān namāmi || 1 ||
lomaharṣaṇa u(4)vāca || || (!)
dharmo vivarddhati yudhiṣṭhirakīrttanena
pāpaṃ praṇaśyati vṛko(5)darakīrttanena
śatrur vinaśyati dhanañjayakīrttanena
mādrīsutau kathaya(1)tāṃ na bhavaṃti rogāḥ || 2 || (fol. 1v1:2r1)
End
śaunaka uvāca || ||
bhojane chādane (!) ciṃtā vyathā ku(2)rvaṃti vaiṣṇavāḥ ||
yo sau viśvaṃbharo deva svabhaktān kim upekṣate || 76 ||
evaṃ brahmādayo (3) devā ṛṣayaś ca tapodhanāḥ ||
kīrttayaṃti suraśreṣṭhaṃ devaṃ nārāyaṇaṃ vibhuṃ || 77 || ||
(4) sanatkumāra uvāca ||
yasya haste gadācakraṃ garuḍo yasya vāhanaḥ ||
śaṃkha (!) karatale (5) yasya sa me viṣṇu (!) prasīdatu || 78 ||
idaṃ pavitram āyuṣyaṃ puṇya(!) pāpapraṇāśanaṃ ||
ya paṭhe– (fol. 14v1–5)
Colophon
Microfilm Details
Reel No. A 92/9
Exposures 15
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/SG
Date 08-06-2005
Bibliography